Declension table of ?catatā

Deva

FeminineSingularDualPlural
Nominativecatatā catate catatāḥ
Vocativecatate catate catatāḥ
Accusativecatatām catate catatāḥ
Instrumentalcatatayā catatābhyām catatābhiḥ
Dativecatatāyai catatābhyām catatābhyaḥ
Ablativecatatāyāḥ catatābhyām catatābhyaḥ
Genitivecatatāyāḥ catatayoḥ catatānām
Locativecatatāyām catatayoḥ catatāsu

Adverb -catatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria