Declension table of carya

Deva

NeuterSingularDualPlural
Nominativecaryam carye caryāṇi
Vocativecarya carye caryāṇi
Accusativecaryam carye caryāṇi
Instrumentalcaryeṇa caryābhyām caryaiḥ
Dativecaryāya caryābhyām caryebhyaḥ
Ablativecaryāt caryābhyām caryebhyaḥ
Genitivecaryasya caryayoḥ caryāṇām
Locativecarye caryayoḥ caryeṣu

Compound carya -

Adverb -caryam -caryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria