Declension table of ?carvaṇīya

Deva

MasculineSingularDualPlural
Nominativecarvaṇīyaḥ carvaṇīyau carvaṇīyāḥ
Vocativecarvaṇīya carvaṇīyau carvaṇīyāḥ
Accusativecarvaṇīyam carvaṇīyau carvaṇīyān
Instrumentalcarvaṇīyena carvaṇīyābhyām carvaṇīyaiḥ carvaṇīyebhiḥ
Dativecarvaṇīyāya carvaṇīyābhyām carvaṇīyebhyaḥ
Ablativecarvaṇīyāt carvaṇīyābhyām carvaṇīyebhyaḥ
Genitivecarvaṇīyasya carvaṇīyayoḥ carvaṇīyānām
Locativecarvaṇīye carvaṇīyayoḥ carvaṇīyeṣu

Compound carvaṇīya -

Adverb -carvaṇīyam -carvaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria