Declension table of carvaṇa

Deva

NeuterSingularDualPlural
Nominativecarvaṇam carvaṇe carvaṇāni
Vocativecarvaṇa carvaṇe carvaṇāni
Accusativecarvaṇam carvaṇe carvaṇāni
Instrumentalcarvaṇena carvaṇābhyām carvaṇaiḥ
Dativecarvaṇāya carvaṇābhyām carvaṇebhyaḥ
Ablativecarvaṇāt carvaṇābhyām carvaṇebhyaḥ
Genitivecarvaṇasya carvaṇayoḥ carvaṇānām
Locativecarvaṇe carvaṇayoḥ carvaṇeṣu

Compound carvaṇa -

Adverb -carvaṇam -carvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria