Declension table of ?caruśrapaṇa

Deva

NeuterSingularDualPlural
Nominativecaruśrapaṇam caruśrapaṇe caruśrapaṇāni
Vocativecaruśrapaṇa caruśrapaṇe caruśrapaṇāni
Accusativecaruśrapaṇam caruśrapaṇe caruśrapaṇāni
Instrumentalcaruśrapaṇena caruśrapaṇābhyām caruśrapaṇaiḥ
Dativecaruśrapaṇāya caruśrapaṇābhyām caruśrapaṇebhyaḥ
Ablativecaruśrapaṇāt caruśrapaṇābhyām caruśrapaṇebhyaḥ
Genitivecaruśrapaṇasya caruśrapaṇayoḥ caruśrapaṇānām
Locativecaruśrapaṇe caruśrapaṇayoḥ caruśrapaṇeṣu

Compound caruśrapaṇa -

Adverb -caruśrapaṇam -caruśrapaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria