Declension table of carpaṭa

Deva

NeuterSingularDualPlural
Nominativecarpaṭam carpaṭe carpaṭāni
Vocativecarpaṭa carpaṭe carpaṭāni
Accusativecarpaṭam carpaṭe carpaṭāni
Instrumentalcarpaṭena carpaṭābhyām carpaṭaiḥ
Dativecarpaṭāya carpaṭābhyām carpaṭebhyaḥ
Ablativecarpaṭāt carpaṭābhyām carpaṭebhyaḥ
Genitivecarpaṭasya carpaṭayoḥ carpaṭānām
Locativecarpaṭe carpaṭayoḥ carpaṭeṣu

Compound carpaṭa -

Adverb -carpaṭam -carpaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria