Declension table of ?carmivṛkṣa

Deva

MasculineSingularDualPlural
Nominativecarmivṛkṣaḥ carmivṛkṣau carmivṛkṣāḥ
Vocativecarmivṛkṣa carmivṛkṣau carmivṛkṣāḥ
Accusativecarmivṛkṣam carmivṛkṣau carmivṛkṣān
Instrumentalcarmivṛkṣeṇa carmivṛkṣābhyām carmivṛkṣaiḥ carmivṛkṣebhiḥ
Dativecarmivṛkṣāya carmivṛkṣābhyām carmivṛkṣebhyaḥ
Ablativecarmivṛkṣāt carmivṛkṣābhyām carmivṛkṣebhyaḥ
Genitivecarmivṛkṣasya carmivṛkṣayoḥ carmivṛkṣāṇām
Locativecarmivṛkṣe carmivṛkṣayoḥ carmivṛkṣeṣu

Compound carmivṛkṣa -

Adverb -carmivṛkṣam -carmivṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria