Declension table of ?carmika

Deva

NeuterSingularDualPlural
Nominativecarmikam carmike carmikāṇi
Vocativecarmika carmike carmikāṇi
Accusativecarmikam carmike carmikāṇi
Instrumentalcarmikeṇa carmikābhyām carmikaiḥ
Dativecarmikāya carmikābhyām carmikebhyaḥ
Ablativecarmikāt carmikābhyām carmikebhyaḥ
Genitivecarmikasya carmikayoḥ carmikāṇām
Locativecarmike carmikayoḥ carmikeṣu

Compound carmika -

Adverb -carmikam -carmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria