Declension table of ?carmavatā

Deva

FeminineSingularDualPlural
Nominativecarmavatā carmavate carmavatāḥ
Vocativecarmavate carmavate carmavatāḥ
Accusativecarmavatām carmavate carmavatāḥ
Instrumentalcarmavatayā carmavatābhyām carmavatābhiḥ
Dativecarmavatāyai carmavatābhyām carmavatābhyaḥ
Ablativecarmavatāyāḥ carmavatābhyām carmavatābhyaḥ
Genitivecarmavatāyāḥ carmavatayoḥ carmavatānām
Locativecarmavatāyām carmavatayoḥ carmavatāsu

Adverb -carmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria