Declension table of ?carmavat

Deva

MasculineSingularDualPlural
Nominativecarmavān carmavantau carmavantaḥ
Vocativecarmavan carmavantau carmavantaḥ
Accusativecarmavantam carmavantau carmavataḥ
Instrumentalcarmavatā carmavadbhyām carmavadbhiḥ
Dativecarmavate carmavadbhyām carmavadbhyaḥ
Ablativecarmavataḥ carmavadbhyām carmavadbhyaḥ
Genitivecarmavataḥ carmavatoḥ carmavatām
Locativecarmavati carmavatoḥ carmavatsu

Compound carmavat -

Adverb -carmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria