Declension table of ?carmavādya

Deva

NeuterSingularDualPlural
Nominativecarmavādyam carmavādye carmavādyāni
Vocativecarmavādya carmavādye carmavādyāni
Accusativecarmavādyam carmavādye carmavādyāni
Instrumentalcarmavādyena carmavādyābhyām carmavādyaiḥ
Dativecarmavādyāya carmavādyābhyām carmavādyebhyaḥ
Ablativecarmavādyāt carmavādyābhyām carmavādyebhyaḥ
Genitivecarmavādyasya carmavādyayoḥ carmavādyānām
Locativecarmavādye carmavādyayoḥ carmavādyeṣu

Compound carmavādya -

Adverb -carmavādyam -carmavādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria