Declension table of ?carmavaṃśa

Deva

MasculineSingularDualPlural
Nominativecarmavaṃśaḥ carmavaṃśau carmavaṃśāḥ
Vocativecarmavaṃśa carmavaṃśau carmavaṃśāḥ
Accusativecarmavaṃśam carmavaṃśau carmavaṃśān
Instrumentalcarmavaṃśena carmavaṃśābhyām carmavaṃśaiḥ carmavaṃśebhiḥ
Dativecarmavaṃśāya carmavaṃśābhyām carmavaṃśebhyaḥ
Ablativecarmavaṃśāt carmavaṃśābhyām carmavaṃśebhyaḥ
Genitivecarmavaṃśasya carmavaṃśayoḥ carmavaṃśānām
Locativecarmavaṃśe carmavaṃśayoḥ carmavaṃśeṣu

Compound carmavaṃśa -

Adverb -carmavaṃśam -carmavaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria