Declension table of ?carmataraṅga

Deva

MasculineSingularDualPlural
Nominativecarmataraṅgaḥ carmataraṅgau carmataraṅgāḥ
Vocativecarmataraṅga carmataraṅgau carmataraṅgāḥ
Accusativecarmataraṅgam carmataraṅgau carmataraṅgān
Instrumentalcarmataraṅgeṇa carmataraṅgābhyām carmataraṅgaiḥ carmataraṅgebhiḥ
Dativecarmataraṅgāya carmataraṅgābhyām carmataraṅgebhyaḥ
Ablativecarmataraṅgāt carmataraṅgābhyām carmataraṅgebhyaḥ
Genitivecarmataraṅgasya carmataraṅgayoḥ carmataraṅgāṇām
Locativecarmataraṅge carmataraṅgayoḥ carmataraṅgeṣu

Compound carmataraṅga -

Adverb -carmataraṅgam -carmataraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria