Declension table of ?carmasamudbhava

Deva

NeuterSingularDualPlural
Nominativecarmasamudbhavam carmasamudbhave carmasamudbhavāni
Vocativecarmasamudbhava carmasamudbhave carmasamudbhavāni
Accusativecarmasamudbhavam carmasamudbhave carmasamudbhavāni
Instrumentalcarmasamudbhavena carmasamudbhavābhyām carmasamudbhavaiḥ
Dativecarmasamudbhavāya carmasamudbhavābhyām carmasamudbhavebhyaḥ
Ablativecarmasamudbhavāt carmasamudbhavābhyām carmasamudbhavebhyaḥ
Genitivecarmasamudbhavasya carmasamudbhavayoḥ carmasamudbhavānām
Locativecarmasamudbhave carmasamudbhavayoḥ carmasamudbhaveṣu

Compound carmasamudbhava -

Adverb -carmasamudbhavam -carmasamudbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria