Declension table of ?carmaratnabhastrikā

Deva

FeminineSingularDualPlural
Nominativecarmaratnabhastrikā carmaratnabhastrike carmaratnabhastrikāḥ
Vocativecarmaratnabhastrike carmaratnabhastrike carmaratnabhastrikāḥ
Accusativecarmaratnabhastrikām carmaratnabhastrike carmaratnabhastrikāḥ
Instrumentalcarmaratnabhastrikayā carmaratnabhastrikābhyām carmaratnabhastrikābhiḥ
Dativecarmaratnabhastrikāyai carmaratnabhastrikābhyām carmaratnabhastrikābhyaḥ
Ablativecarmaratnabhastrikāyāḥ carmaratnabhastrikābhyām carmaratnabhastrikābhyaḥ
Genitivecarmaratnabhastrikāyāḥ carmaratnabhastrikayoḥ carmaratnabhastrikāṇām
Locativecarmaratnabhastrikāyām carmaratnabhastrikayoḥ carmaratnabhastrikāsu

Adverb -carmaratnabhastrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria