Declension table of ?carmapuṭa

Deva

MasculineSingularDualPlural
Nominativecarmapuṭaḥ carmapuṭau carmapuṭāḥ
Vocativecarmapuṭa carmapuṭau carmapuṭāḥ
Accusativecarmapuṭam carmapuṭau carmapuṭān
Instrumentalcarmapuṭena carmapuṭābhyām carmapuṭaiḥ carmapuṭebhiḥ
Dativecarmapuṭāya carmapuṭābhyām carmapuṭebhyaḥ
Ablativecarmapuṭāt carmapuṭābhyām carmapuṭebhyaḥ
Genitivecarmapuṭasya carmapuṭayoḥ carmapuṭānām
Locativecarmapuṭe carmapuṭayoḥ carmapuṭeṣu

Compound carmapuṭa -

Adverb -carmapuṭam -carmapuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria