Declension table of ?carmaprasevaka

Deva

MasculineSingularDualPlural
Nominativecarmaprasevakaḥ carmaprasevakau carmaprasevakāḥ
Vocativecarmaprasevaka carmaprasevakau carmaprasevakāḥ
Accusativecarmaprasevakam carmaprasevakau carmaprasevakān
Instrumentalcarmaprasevakena carmaprasevakābhyām carmaprasevakaiḥ carmaprasevakebhiḥ
Dativecarmaprasevakāya carmaprasevakābhyām carmaprasevakebhyaḥ
Ablativecarmaprasevakāt carmaprasevakābhyām carmaprasevakebhyaḥ
Genitivecarmaprasevakasya carmaprasevakayoḥ carmaprasevakānām
Locativecarmaprasevake carmaprasevakayoḥ carmaprasevakeṣu

Compound carmaprasevaka -

Adverb -carmaprasevakam -carmaprasevakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria