Declension table of ?carmaprabhedikā

Deva

FeminineSingularDualPlural
Nominativecarmaprabhedikā carmaprabhedike carmaprabhedikāḥ
Vocativecarmaprabhedike carmaprabhedike carmaprabhedikāḥ
Accusativecarmaprabhedikām carmaprabhedike carmaprabhedikāḥ
Instrumentalcarmaprabhedikayā carmaprabhedikābhyām carmaprabhedikābhiḥ
Dativecarmaprabhedikāyai carmaprabhedikābhyām carmaprabhedikābhyaḥ
Ablativecarmaprabhedikāyāḥ carmaprabhedikābhyām carmaprabhedikābhyaḥ
Genitivecarmaprabhedikāyāḥ carmaprabhedikayoḥ carmaprabhedikānām
Locativecarmaprabhedikāyām carmaprabhedikayoḥ carmaprabhedikāsu

Adverb -carmaprabhedikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria