Declension table of ?carmapaṭṭikā

Deva

FeminineSingularDualPlural
Nominativecarmapaṭṭikā carmapaṭṭike carmapaṭṭikāḥ
Vocativecarmapaṭṭike carmapaṭṭike carmapaṭṭikāḥ
Accusativecarmapaṭṭikām carmapaṭṭike carmapaṭṭikāḥ
Instrumentalcarmapaṭṭikayā carmapaṭṭikābhyām carmapaṭṭikābhiḥ
Dativecarmapaṭṭikāyai carmapaṭṭikābhyām carmapaṭṭikābhyaḥ
Ablativecarmapaṭṭikāyāḥ carmapaṭṭikābhyām carmapaṭṭikābhyaḥ
Genitivecarmapaṭṭikāyāḥ carmapaṭṭikayoḥ carmapaṭṭikānām
Locativecarmapaṭṭikāyām carmapaṭṭikayoḥ carmapaṭṭikāsu

Adverb -carmapaṭṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria