Declension table of carman

Deva

NeuterSingularDualPlural
Nominativecarma carmaṇī carmāṇi
Vocativecarman carma carmaṇī carmāṇi
Accusativecarma carmaṇī carmāṇi
Instrumentalcarmaṇā carmabhyām carmabhiḥ
Dativecarmaṇe carmabhyām carmabhyaḥ
Ablativecarmaṇaḥ carmabhyām carmabhyaḥ
Genitivecarmaṇaḥ carmaṇoḥ carmaṇām
Locativecarmaṇi carmaṇoḥ carmasu

Compound carma -

Adverb -carma -carmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria