Declension table of ?carmakhaṇḍika

Deva

MasculineSingularDualPlural
Nominativecarmakhaṇḍikaḥ carmakhaṇḍikau carmakhaṇḍikāḥ
Vocativecarmakhaṇḍika carmakhaṇḍikau carmakhaṇḍikāḥ
Accusativecarmakhaṇḍikam carmakhaṇḍikau carmakhaṇḍikān
Instrumentalcarmakhaṇḍikena carmakhaṇḍikābhyām carmakhaṇḍikaiḥ carmakhaṇḍikebhiḥ
Dativecarmakhaṇḍikāya carmakhaṇḍikābhyām carmakhaṇḍikebhyaḥ
Ablativecarmakhaṇḍikāt carmakhaṇḍikābhyām carmakhaṇḍikebhyaḥ
Genitivecarmakhaṇḍikasya carmakhaṇḍikayoḥ carmakhaṇḍikānām
Locativecarmakhaṇḍike carmakhaṇḍikayoḥ carmakhaṇḍikeṣu

Compound carmakhaṇḍika -

Adverb -carmakhaṇḍikam -carmakhaṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria