Declension table of ?carmakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativecarmakhaṇḍam carmakhaṇḍe carmakhaṇḍāni
Vocativecarmakhaṇḍa carmakhaṇḍe carmakhaṇḍāni
Accusativecarmakhaṇḍam carmakhaṇḍe carmakhaṇḍāni
Instrumentalcarmakhaṇḍena carmakhaṇḍābhyām carmakhaṇḍaiḥ
Dativecarmakhaṇḍāya carmakhaṇḍābhyām carmakhaṇḍebhyaḥ
Ablativecarmakhaṇḍāt carmakhaṇḍābhyām carmakhaṇḍebhyaḥ
Genitivecarmakhaṇḍasya carmakhaṇḍayoḥ carmakhaṇḍānām
Locativecarmakhaṇḍe carmakhaṇḍayoḥ carmakhaṇḍeṣu

Compound carmakhaṇḍa -

Adverb -carmakhaṇḍam -carmakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria