Declension table of ?carmakaraṇa

Deva

NeuterSingularDualPlural
Nominativecarmakaraṇam carmakaraṇe carmakaraṇāni
Vocativecarmakaraṇa carmakaraṇe carmakaraṇāni
Accusativecarmakaraṇam carmakaraṇe carmakaraṇāni
Instrumentalcarmakaraṇena carmakaraṇābhyām carmakaraṇaiḥ
Dativecarmakaraṇāya carmakaraṇābhyām carmakaraṇebhyaḥ
Ablativecarmakaraṇāt carmakaraṇābhyām carmakaraṇebhyaḥ
Genitivecarmakaraṇasya carmakaraṇayoḥ carmakaraṇānām
Locativecarmakaraṇe carmakaraṇayoḥ carmakaraṇeṣu

Compound carmakaraṇa -

Adverb -carmakaraṇam -carmakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria