Declension table of ?carmakāriṇī

Deva

FeminineSingularDualPlural
Nominativecarmakāriṇī carmakāriṇyau carmakāriṇyaḥ
Vocativecarmakāriṇi carmakāriṇyau carmakāriṇyaḥ
Accusativecarmakāriṇīm carmakāriṇyau carmakāriṇīḥ
Instrumentalcarmakāriṇyā carmakāriṇībhyām carmakāriṇībhiḥ
Dativecarmakāriṇyai carmakāriṇībhyām carmakāriṇībhyaḥ
Ablativecarmakāriṇyāḥ carmakāriṇībhyām carmakāriṇībhyaḥ
Genitivecarmakāriṇyāḥ carmakāriṇyoḥ carmakāriṇīnām
Locativecarmakāriṇyām carmakāriṇyoḥ carmakāriṇīṣu

Compound carmakāriṇi - carmakāriṇī -

Adverb -carmakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria