Declension table of ?carmakāṣṭhikā

Deva

FeminineSingularDualPlural
Nominativecarmakāṣṭhikā carmakāṣṭhike carmakāṣṭhikāḥ
Vocativecarmakāṣṭhike carmakāṣṭhike carmakāṣṭhikāḥ
Accusativecarmakāṣṭhikām carmakāṣṭhike carmakāṣṭhikāḥ
Instrumentalcarmakāṣṭhikayā carmakāṣṭhikābhyām carmakāṣṭhikābhiḥ
Dativecarmakāṣṭhikāyai carmakāṣṭhikābhyām carmakāṣṭhikābhyaḥ
Ablativecarmakāṣṭhikāyāḥ carmakāṣṭhikābhyām carmakāṣṭhikābhyaḥ
Genitivecarmakāṣṭhikāyāḥ carmakāṣṭhikayoḥ carmakāṣṭhikānām
Locativecarmakāṣṭhikāyām carmakāṣṭhikayoḥ carmakāṣṭhikāsu

Adverb -carmakāṣṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria