Declension table of ?carmakāṣṭhamayā

Deva

FeminineSingularDualPlural
Nominativecarmakāṣṭhamayā carmakāṣṭhamaye carmakāṣṭhamayāḥ
Vocativecarmakāṣṭhamaye carmakāṣṭhamaye carmakāṣṭhamayāḥ
Accusativecarmakāṣṭhamayām carmakāṣṭhamaye carmakāṣṭhamayāḥ
Instrumentalcarmakāṣṭhamayayā carmakāṣṭhamayābhyām carmakāṣṭhamayābhiḥ
Dativecarmakāṣṭhamayāyai carmakāṣṭhamayābhyām carmakāṣṭhamayābhyaḥ
Ablativecarmakāṣṭhamayāyāḥ carmakāṣṭhamayābhyām carmakāṣṭhamayābhyaḥ
Genitivecarmakāṣṭhamayāyāḥ carmakāṣṭhamayayoḥ carmakāṣṭhamayānām
Locativecarmakāṣṭhamayāyām carmakāṣṭhamayayoḥ carmakāṣṭhamayāsu

Adverb -carmakāṣṭhamayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria