Declension table of ?carmakāṣṭhamaya

Deva

NeuterSingularDualPlural
Nominativecarmakāṣṭhamayam carmakāṣṭhamaye carmakāṣṭhamayāni
Vocativecarmakāṣṭhamaya carmakāṣṭhamaye carmakāṣṭhamayāni
Accusativecarmakāṣṭhamayam carmakāṣṭhamaye carmakāṣṭhamayāni
Instrumentalcarmakāṣṭhamayena carmakāṣṭhamayābhyām carmakāṣṭhamayaiḥ
Dativecarmakāṣṭhamayāya carmakāṣṭhamayābhyām carmakāṣṭhamayebhyaḥ
Ablativecarmakāṣṭhamayāt carmakāṣṭhamayābhyām carmakāṣṭhamayebhyaḥ
Genitivecarmakāṣṭhamayasya carmakāṣṭhamayayoḥ carmakāṣṭhamayānām
Locativecarmakāṣṭhamaye carmakāṣṭhamayayoḥ carmakāṣṭhamayeṣu

Compound carmakāṣṭhamaya -

Adverb -carmakāṣṭhamayam -carmakāṣṭhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria