Declension table of ?carmakāṣṭhamaya

Deva

MasculineSingularDualPlural
Nominativecarmakāṣṭhamayaḥ carmakāṣṭhamayau carmakāṣṭhamayāḥ
Vocativecarmakāṣṭhamaya carmakāṣṭhamayau carmakāṣṭhamayāḥ
Accusativecarmakāṣṭhamayam carmakāṣṭhamayau carmakāṣṭhamayān
Instrumentalcarmakāṣṭhamayena carmakāṣṭhamayābhyām carmakāṣṭhamayaiḥ carmakāṣṭhamayebhiḥ
Dativecarmakāṣṭhamayāya carmakāṣṭhamayābhyām carmakāṣṭhamayebhyaḥ
Ablativecarmakāṣṭhamayāt carmakāṣṭhamayābhyām carmakāṣṭhamayebhyaḥ
Genitivecarmakāṣṭhamayasya carmakāṣṭhamayayoḥ carmakāṣṭhamayānām
Locativecarmakāṣṭhamaye carmakāṣṭhamayayoḥ carmakāṣṭhamayeṣu

Compound carmakāṣṭhamaya -

Adverb -carmakāṣṭhamayam -carmakāṣṭhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria