Declension table of ?carmahantrī

Deva

FeminineSingularDualPlural
Nominativecarmahantrī carmahantryau carmahantryaḥ
Vocativecarmahantri carmahantryau carmahantryaḥ
Accusativecarmahantrīm carmahantryau carmahantrīḥ
Instrumentalcarmahantryā carmahantrībhyām carmahantrībhiḥ
Dativecarmahantryai carmahantrībhyām carmahantrībhyaḥ
Ablativecarmahantryāḥ carmahantrībhyām carmahantrībhyaḥ
Genitivecarmahantryāḥ carmahantryoḥ carmahantrīṇām
Locativecarmahantryām carmahantryoḥ carmahantrīṣu

Compound carmahantri - carmahantrī -

Adverb -carmahantri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria