Declension table of ?carmagrīva

Deva

MasculineSingularDualPlural
Nominativecarmagrīvaḥ carmagrīvau carmagrīvāḥ
Vocativecarmagrīva carmagrīvau carmagrīvāḥ
Accusativecarmagrīvam carmagrīvau carmagrīvān
Instrumentalcarmagrīveṇa carmagrīvābhyām carmagrīvaiḥ carmagrīvebhiḥ
Dativecarmagrīvāya carmagrīvābhyām carmagrīvebhyaḥ
Ablativecarmagrīvāt carmagrīvābhyām carmagrīvebhyaḥ
Genitivecarmagrīvasya carmagrīvayoḥ carmagrīvāṇām
Locativecarmagrīve carmagrīvayoḥ carmagrīveṣu

Compound carmagrīva -

Adverb -carmagrīvam -carmagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria