Declension table of ?carmagoṇī

Deva

FeminineSingularDualPlural
Nominativecarmagoṇī carmagoṇyau carmagoṇyaḥ
Vocativecarmagoṇi carmagoṇyau carmagoṇyaḥ
Accusativecarmagoṇīm carmagoṇyau carmagoṇīḥ
Instrumentalcarmagoṇyā carmagoṇībhyām carmagoṇībhiḥ
Dativecarmagoṇyai carmagoṇībhyām carmagoṇībhyaḥ
Ablativecarmagoṇyāḥ carmagoṇībhyām carmagoṇībhyaḥ
Genitivecarmagoṇyāḥ carmagoṇyoḥ carmagoṇīnām
Locativecarmagoṇyām carmagoṇyoḥ carmagoṇīṣu

Compound carmagoṇi - carmagoṇī -

Adverb -carmagoṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria