Declension table of ?carmadala

Deva

NeuterSingularDualPlural
Nominativecarmadalam carmadale carmadalāni
Vocativecarmadala carmadale carmadalāni
Accusativecarmadalam carmadale carmadalāni
Instrumentalcarmadalena carmadalābhyām carmadalaiḥ
Dativecarmadalāya carmadalābhyām carmadalebhyaḥ
Ablativecarmadalāt carmadalābhyām carmadalebhyaḥ
Genitivecarmadalasya carmadalayoḥ carmadalānām
Locativecarmadale carmadalayoḥ carmadaleṣu

Compound carmadala -

Adverb -carmadalam -carmadalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria