Declension table of carmadaṇḍa

Deva

MasculineSingularDualPlural
Nominativecarmadaṇḍaḥ carmadaṇḍau carmadaṇḍāḥ
Vocativecarmadaṇḍa carmadaṇḍau carmadaṇḍāḥ
Accusativecarmadaṇḍam carmadaṇḍau carmadaṇḍān
Instrumentalcarmadaṇḍena carmadaṇḍābhyām carmadaṇḍaiḥ carmadaṇḍebhiḥ
Dativecarmadaṇḍāya carmadaṇḍābhyām carmadaṇḍebhyaḥ
Ablativecarmadaṇḍāt carmadaṇḍābhyām carmadaṇḍebhyaḥ
Genitivecarmadaṇḍasya carmadaṇḍayoḥ carmadaṇḍānām
Locativecarmadaṇḍe carmadaṇḍayoḥ carmadaṇḍeṣu

Compound carmadaṇḍa -

Adverb -carmadaṇḍam -carmadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria