Declension table of ?carmacaṭaka

Deva

MasculineSingularDualPlural
Nominativecarmacaṭakaḥ carmacaṭakau carmacaṭakāḥ
Vocativecarmacaṭaka carmacaṭakau carmacaṭakāḥ
Accusativecarmacaṭakam carmacaṭakau carmacaṭakān
Instrumentalcarmacaṭakena carmacaṭakābhyām carmacaṭakaiḥ carmacaṭakebhiḥ
Dativecarmacaṭakāya carmacaṭakābhyām carmacaṭakebhyaḥ
Ablativecarmacaṭakāt carmacaṭakābhyām carmacaṭakebhyaḥ
Genitivecarmacaṭakasya carmacaṭakayoḥ carmacaṭakānām
Locativecarmacaṭake carmacaṭakayoḥ carmacaṭakeṣu

Compound carmacaṭaka -

Adverb -carmacaṭakam -carmacaṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria