Declension table of ?carmabandha

Deva

MasculineSingularDualPlural
Nominativecarmabandhaḥ carmabandhau carmabandhāḥ
Vocativecarmabandha carmabandhau carmabandhāḥ
Accusativecarmabandham carmabandhau carmabandhān
Instrumentalcarmabandhena carmabandhābhyām carmabandhaiḥ carmabandhebhiḥ
Dativecarmabandhāya carmabandhābhyām carmabandhebhyaḥ
Ablativecarmabandhāt carmabandhābhyām carmabandhebhyaḥ
Genitivecarmabandhasya carmabandhayoḥ carmabandhānām
Locativecarmabandhe carmabandhayoḥ carmabandheṣu

Compound carmabandha -

Adverb -carmabandham -carmabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria