Declension table of ?carmāvanaddha

Deva

NeuterSingularDualPlural
Nominativecarmāvanaddham carmāvanaddhe carmāvanaddhāni
Vocativecarmāvanaddha carmāvanaddhe carmāvanaddhāni
Accusativecarmāvanaddham carmāvanaddhe carmāvanaddhāni
Instrumentalcarmāvanaddhena carmāvanaddhābhyām carmāvanaddhaiḥ
Dativecarmāvanaddhāya carmāvanaddhābhyām carmāvanaddhebhyaḥ
Ablativecarmāvanaddhāt carmāvanaddhābhyām carmāvanaddhebhyaḥ
Genitivecarmāvanaddhasya carmāvanaddhayoḥ carmāvanaddhānām
Locativecarmāvanaddhe carmāvanaddhayoḥ carmāvanaddheṣu

Compound carmāvanaddha -

Adverb -carmāvanaddham -carmāvanaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria