Declension table of ?carmāvanaddha

Deva

MasculineSingularDualPlural
Nominativecarmāvanaddhaḥ carmāvanaddhau carmāvanaddhāḥ
Vocativecarmāvanaddha carmāvanaddhau carmāvanaddhāḥ
Accusativecarmāvanaddham carmāvanaddhau carmāvanaddhān
Instrumentalcarmāvanaddhena carmāvanaddhābhyām carmāvanaddhaiḥ carmāvanaddhebhiḥ
Dativecarmāvanaddhāya carmāvanaddhābhyām carmāvanaddhebhyaḥ
Ablativecarmāvanaddhāt carmāvanaddhābhyām carmāvanaddhebhyaḥ
Genitivecarmāvanaddhasya carmāvanaddhayoḥ carmāvanaddhānām
Locativecarmāvanaddhe carmāvanaddhayoḥ carmāvanaddheṣu

Compound carmāvanaddha -

Adverb -carmāvanaddham -carmāvanaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria