Declension table of ?carmāvṛta

Deva

NeuterSingularDualPlural
Nominativecarmāvṛtam carmāvṛte carmāvṛtāni
Vocativecarmāvṛta carmāvṛte carmāvṛtāni
Accusativecarmāvṛtam carmāvṛte carmāvṛtāni
Instrumentalcarmāvṛtena carmāvṛtābhyām carmāvṛtaiḥ
Dativecarmāvṛtāya carmāvṛtābhyām carmāvṛtebhyaḥ
Ablativecarmāvṛtāt carmāvṛtābhyām carmāvṛtebhyaḥ
Genitivecarmāvṛtasya carmāvṛtayoḥ carmāvṛtānām
Locativecarmāvṛte carmāvṛtayoḥ carmāvṛteṣu

Compound carmāvṛta -

Adverb -carmāvṛtam -carmāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria