Declension table of ?carmāvṛta

Deva

MasculineSingularDualPlural
Nominativecarmāvṛtaḥ carmāvṛtau carmāvṛtāḥ
Vocativecarmāvṛta carmāvṛtau carmāvṛtāḥ
Accusativecarmāvṛtam carmāvṛtau carmāvṛtān
Instrumentalcarmāvṛtena carmāvṛtābhyām carmāvṛtaiḥ carmāvṛtebhiḥ
Dativecarmāvṛtāya carmāvṛtābhyām carmāvṛtebhyaḥ
Ablativecarmāvṛtāt carmāvṛtābhyām carmāvṛtebhyaḥ
Genitivecarmāvṛtasya carmāvṛtayoḥ carmāvṛtānām
Locativecarmāvṛte carmāvṛtayoḥ carmāvṛteṣu

Compound carmāvṛta -

Adverb -carmāvṛtam -carmāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria