Declension table of ?carmāmbara

Deva

NeuterSingularDualPlural
Nominativecarmāmbaram carmāmbare carmāmbarāṇi
Vocativecarmāmbara carmāmbare carmāmbarāṇi
Accusativecarmāmbaram carmāmbare carmāmbarāṇi
Instrumentalcarmāmbareṇa carmāmbarābhyām carmāmbaraiḥ
Dativecarmāmbarāya carmāmbarābhyām carmāmbarebhyaḥ
Ablativecarmāmbarāt carmāmbarābhyām carmāmbarebhyaḥ
Genitivecarmāmbarasya carmāmbarayoḥ carmāmbarāṇām
Locativecarmāmbare carmāmbarayoḥ carmāmbareṣu

Compound carmāmbara -

Adverb -carmāmbaram -carmāmbarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria