Declension table of ?carmākhya

Deva

NeuterSingularDualPlural
Nominativecarmākhyam carmākhye carmākhyāṇi
Vocativecarmākhya carmākhye carmākhyāṇi
Accusativecarmākhyam carmākhye carmākhyāṇi
Instrumentalcarmākhyeṇa carmākhyābhyām carmākhyaiḥ
Dativecarmākhyāya carmākhyābhyām carmākhyebhyaḥ
Ablativecarmākhyāt carmākhyābhyām carmākhyebhyaḥ
Genitivecarmākhyasya carmākhyayoḥ carmākhyāṇām
Locativecarmākhye carmākhyayoḥ carmākhyeṣu

Compound carmākhya -

Adverb -carmākhyam -carmākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria