Declension table of ?carmācchādita

Deva

MasculineSingularDualPlural
Nominativecarmācchāditaḥ carmācchāditau carmācchāditāḥ
Vocativecarmācchādita carmācchāditau carmācchāditāḥ
Accusativecarmācchāditam carmācchāditau carmācchāditān
Instrumentalcarmācchāditena carmācchāditābhyām carmācchāditaiḥ carmācchāditebhiḥ
Dativecarmācchāditāya carmācchāditābhyām carmācchāditebhyaḥ
Ablativecarmācchāditāt carmācchāditābhyām carmācchāditebhyaḥ
Genitivecarmācchāditasya carmācchāditayoḥ carmācchāditānām
Locativecarmācchādite carmācchāditayoḥ carmācchāditeṣu

Compound carmācchādita -

Adverb -carmācchāditam -carmācchāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria