Declension table of ?carmaṇya

Deva

NeuterSingularDualPlural
Nominativecarmaṇyam carmaṇye carmaṇyāni
Vocativecarmaṇya carmaṇye carmaṇyāni
Accusativecarmaṇyam carmaṇye carmaṇyāni
Instrumentalcarmaṇyena carmaṇyābhyām carmaṇyaiḥ
Dativecarmaṇyāya carmaṇyābhyām carmaṇyebhyaḥ
Ablativecarmaṇyāt carmaṇyābhyām carmaṇyebhyaḥ
Genitivecarmaṇyasya carmaṇyayoḥ carmaṇyānām
Locativecarmaṇye carmaṇyayoḥ carmaṇyeṣu

Compound carmaṇya -

Adverb -carmaṇyam -carmaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria