Declension table of carmaṇvatī

Deva

FeminineSingularDualPlural
Nominativecarmaṇvatī carmaṇvatyau carmaṇvatyaḥ
Vocativecarmaṇvati carmaṇvatyau carmaṇvatyaḥ
Accusativecarmaṇvatīm carmaṇvatyau carmaṇvatīḥ
Instrumentalcarmaṇvatyā carmaṇvatībhyām carmaṇvatībhiḥ
Dativecarmaṇvatyai carmaṇvatībhyām carmaṇvatībhyaḥ
Ablativecarmaṇvatyāḥ carmaṇvatībhyām carmaṇvatībhyaḥ
Genitivecarmaṇvatyāḥ carmaṇvatyoḥ carmaṇvatīnām
Locativecarmaṇvatyām carmaṇvatyoḥ carmaṇvatīṣu

Compound carmaṇvati - carmaṇvatī -

Adverb -carmaṇvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria