Declension table of ?carmaṇvatā

Deva

FeminineSingularDualPlural
Nominativecarmaṇvatā carmaṇvate carmaṇvatāḥ
Vocativecarmaṇvate carmaṇvate carmaṇvatāḥ
Accusativecarmaṇvatām carmaṇvate carmaṇvatāḥ
Instrumentalcarmaṇvatayā carmaṇvatābhyām carmaṇvatābhiḥ
Dativecarmaṇvatāyai carmaṇvatābhyām carmaṇvatābhyaḥ
Ablativecarmaṇvatāyāḥ carmaṇvatābhyām carmaṇvatābhyaḥ
Genitivecarmaṇvatāyāḥ carmaṇvatayoḥ carmaṇvatānām
Locativecarmaṇvatāyām carmaṇvatayoḥ carmaṇvatāsu

Adverb -carmaṇvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria