Declension table of carmaṇvat

Deva

NeuterSingularDualPlural
Nominativecarmaṇvat carmaṇvantī carmaṇvatī carmaṇvanti
Vocativecarmaṇvat carmaṇvantī carmaṇvatī carmaṇvanti
Accusativecarmaṇvat carmaṇvantī carmaṇvatī carmaṇvanti
Instrumentalcarmaṇvatā carmaṇvadbhyām carmaṇvadbhiḥ
Dativecarmaṇvate carmaṇvadbhyām carmaṇvadbhyaḥ
Ablativecarmaṇvataḥ carmaṇvadbhyām carmaṇvadbhyaḥ
Genitivecarmaṇvataḥ carmaṇvatoḥ carmaṇvatām
Locativecarmaṇvati carmaṇvatoḥ carmaṇvatsu

Adverb -carmaṇvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria