Declension table of ?carkṛtya

Deva

NeuterSingularDualPlural
Nominativecarkṛtyam carkṛtye carkṛtyāni
Vocativecarkṛtya carkṛtye carkṛtyāni
Accusativecarkṛtyam carkṛtye carkṛtyāni
Instrumentalcarkṛtyena carkṛtyābhyām carkṛtyaiḥ
Dativecarkṛtyāya carkṛtyābhyām carkṛtyebhyaḥ
Ablativecarkṛtyāt carkṛtyābhyām carkṛtyebhyaḥ
Genitivecarkṛtyasya carkṛtyayoḥ carkṛtyānām
Locativecarkṛtye carkṛtyayoḥ carkṛtyeṣu

Compound carkṛtya -

Adverb -carkṛtyam -carkṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria