Declension table of ?caritravat

Deva

MasculineSingularDualPlural
Nominativecaritravān caritravantau caritravantaḥ
Vocativecaritravan caritravantau caritravantaḥ
Accusativecaritravantam caritravantau caritravataḥ
Instrumentalcaritravatā caritravadbhyām caritravadbhiḥ
Dativecaritravate caritravadbhyām caritravadbhyaḥ
Ablativecaritravataḥ caritravadbhyām caritravadbhyaḥ
Genitivecaritravataḥ caritravatoḥ caritravatām
Locativecaritravati caritravatoḥ caritravatsu

Compound caritravat -

Adverb -caritravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria