Declension table of ?caritrāvaśeṣā

Deva

FeminineSingularDualPlural
Nominativecaritrāvaśeṣā caritrāvaśeṣe caritrāvaśeṣāḥ
Vocativecaritrāvaśeṣe caritrāvaśeṣe caritrāvaśeṣāḥ
Accusativecaritrāvaśeṣām caritrāvaśeṣe caritrāvaśeṣāḥ
Instrumentalcaritrāvaśeṣayā caritrāvaśeṣābhyām caritrāvaśeṣābhiḥ
Dativecaritrāvaśeṣāyai caritrāvaśeṣābhyām caritrāvaśeṣābhyaḥ
Ablativecaritrāvaśeṣāyāḥ caritrāvaśeṣābhyām caritrāvaśeṣābhyaḥ
Genitivecaritrāvaśeṣāyāḥ caritrāvaśeṣayoḥ caritrāvaśeṣāṇām
Locativecaritrāvaśeṣāyām caritrāvaśeṣayoḥ caritrāvaśeṣāsu

Adverb -caritrāvaśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria