Declension table of ?caritrāvaśeṣa

Deva

NeuterSingularDualPlural
Nominativecaritrāvaśeṣam caritrāvaśeṣe caritrāvaśeṣāṇi
Vocativecaritrāvaśeṣa caritrāvaśeṣe caritrāvaśeṣāṇi
Accusativecaritrāvaśeṣam caritrāvaśeṣe caritrāvaśeṣāṇi
Instrumentalcaritrāvaśeṣeṇa caritrāvaśeṣābhyām caritrāvaśeṣaiḥ
Dativecaritrāvaśeṣāya caritrāvaśeṣābhyām caritrāvaśeṣebhyaḥ
Ablativecaritrāvaśeṣāt caritrāvaśeṣābhyām caritrāvaśeṣebhyaḥ
Genitivecaritrāvaśeṣasya caritrāvaśeṣayoḥ caritrāvaśeṣāṇām
Locativecaritrāvaśeṣe caritrāvaśeṣayoḥ caritrāvaśeṣeṣu

Compound caritrāvaśeṣa -

Adverb -caritrāvaśeṣam -caritrāvaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria